A 92-34 Pāṇḍavagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 92/34
Title: Pāṇḍavagītā
Dimensions: 23 x 9 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7163
Remarks:
Reel No. A 92-34 MTMInventory No.: 52328
Title Pāṇḍavagītā
Subject Vedanta
Language Sanskrit
Text Features with śrīnṛsiṃhadivyshasranāma
Manuscript Details
Script Newari
Material thyāsaphu
State complete
Size 23.0 x 9.0 cm
Folios 9
Lines per Folio 8
Scribe Bhavānīśaṃkara
Date of Copying NS 873
Place of Deposit NAK
Accession No. 5/7163
Manuscript Features
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ || ||
pāṇḍavā uvāca (!) || ||
prahlādanāradaparāśarapuṇḍarī(2)ka-
vyāsāṃbarīṣaśukasaunakabhīṣmakādyāḥ ||
rukmāṃgadārjunavaśuṣṭhavibhīṣaṇā(3)dyān
etān ahaṃ paramabhāgavatān namāmi || 1 || ||
lomaharṣaṇa uvāca ||
dha(4)rmmo vivarddhati yudhiṣṭhirakīrttanena
pāpaṃ praṇaśyati vṛkodarakīrttanena
śatrur vi(5)naśyati dhanaṃjayakīrttanena
mādrīsutau kathayatāṃ na bhavaṃti rogāḥ || 2 || (exp2b:1–5)
End
sanatkumāra uvāca ||
yasya haste gadācakraṃ garoḍo yasya vāhanaṃ ||
śaṃkhacakraga(3)dāpadma sa me viṣṇu prasīdatu || 78 ||
idaṃ pavitram āyuṣyaṃ puṇyaṃ pāpaṃ (!) praṇāśanaṃ ||
yaḥ (4) paṭhet prātar utthāya, vaiṣṇavaṃ strotram uttamaṃ || 79 ||
sarvapāpavinimukto, (!) viṣṇusāyujyam āpu(5)yāt ||
dharmmārthakāmamokṣārtha (!) pāṃḍavaiḥ parikīttitaṃ (!) || 78 || (exp.11b:2–5)
Colophon
iti śrīpāḍavīkṛtā (!) (6) pāṇḍavagītā samāptaḥ (!) ||
yadi śuddhaṃ maśuddhacca (!) mma dokho na gīyate (!)
lekhaka bhavānī(7)śaṃkara śubham astu siddhir astu || saṃ 873 śrāvna śudi 5 || (!) śubha || (exp.11:b 5–7)
Microfilm Details
Reel No. A 92/34
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 10-06-2005
Bibliography