A 92-34 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/34
Title: Pāṇḍavagītā
Dimensions: 23 x 9 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7163
Remarks:


Reel No. A 92-34 MTMInventory No.: 52328

Title Pāṇḍavagītā

Subject Vedanta

Language Sanskrit

Text Features with śrīnṛsiṃhadivyshasranāma

Manuscript Details

Script Newari

Material thyāsaphu

State complete

Size 23.0 x 9.0 cm

Folios 9

Lines per Folio 8

Scribe Bhavānīśaṃkara

Date of Copying NS 873

Place of Deposit NAK

Accession No. 5/7163

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ || ||

pāṇḍavā uvāca (!) || ||

prahlādanāradaparāśarapuṇḍarī(2)ka-

vyāsāṃbarīṣaśukasaunakabhīṣmakādyāḥ ||

rukmāṃgadārjunavaśuṣṭhavibhīṣaṇā(3)dyān

etān ahaṃ paramabhāgavatān namāmi || 1 || ||

lomaharṣaṇa uvāca ||

dha(4)rmmo vivarddhati yudhiṣṭhirakīrttanena

pāpaṃ praṇaśyati vṛkodarakīrttanena

śatrur vi(5)naśyati dhanaṃjayakīrttanena

mādrīsutau kathayatāṃ na bhavaṃti rogāḥ || 2 || (exp2b:1–5)

End

sanatkumāra uvāca ||

yasya haste gadācakraṃ garoḍo yasya vāhanaṃ ||

śaṃkhacakraga(3)dāpadma sa me viṣṇu prasīdatu || 78 ||

idaṃ pavitram āyuṣyaṃ puṇyaṃ pāpaṃ (!) praṇāśanaṃ ||

yaḥ (4) paṭhet prātar utthāya, vaiṣṇavaṃ strotram uttamaṃ || 79 ||

sarvapāpavinimukto, (!) viṣṇusāyujyam āpu(5)yāt ||

dharmmārthakāmamokṣārtha (!) pāṃḍavaiḥ parikīttitaṃ (!) || 78 || (exp.11b:2–5)

Colophon

iti śrīpāḍavīkṛtā (!) (6) pāṇḍavagītā samāptaḥ (!) ||

yadi śuddhaṃ maśuddhacca (!) mma dokho na gīyate (!)

lekhaka bhavānī(7)śaṃkara śubham astu siddhir astu || saṃ 873 śrāvna śudi 5 || (!) śubha || (exp.11:b 5–7)

Microfilm Details

Reel No. A 92/34

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 10-06-2005

Bibliography